B 380-2 Śivasthāpanavidhi

Manuscript culture infobox

Filmed in: B 380/2
Title: Śivasthāpanavidhi
Dimensions: 34.5 x 11.7 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/478
Remarks:


Reel No. B 380-2

Inventory No. 66839

Title Śivastotra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 11.7 cm

Binding Hole(s)

Folios 35

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/478

Manuscript Features

The missing folios are: 2, 4,

Excerpts

Beginning

❖ oṁ namaḥ brahmaṇe namaḥ ||


❖ athaḥ(!) śivasthāpana(!) ||


Suvarṇakalasadhvajārohaṇa ahorātrayajña(!) likṣate(!) || divasānukramena || pīṭhapūjā ||

ābhyedaikaśrārddha(!) || nhatho kuhnumālako || kṣurakrama(!) || śucivasta(!) || atha ||

rajamaṇḍahyāyāye || sūtayātayāye || rajapūjāyāye || nyāsādi || mūlena || khaḍaṅgeṇa || saṃpūjya ||

jarapātra(!) || arghapātra || mūlenātmapūjā || atha thaṃdili || catuḥ saskāra || rajavisarjjana || hyāyāya ||

dhūnaṅāva || (fol. 1r1–4)


End

Vyaktāvyaktaguṇetarañ ca varadaṃ ṣaṭtrīṃśatatvādhikaṃ

Tasmād urdhvavaktram icchayam iti dheyaṃ sadā yagibhiḥ(!) |

Vande tāmasavarjjitena manasā suṣmātisuṣmaṃ paraṃ

Śāntaṃ pañcamam īśvarasya vadanaṃ khavyāptitejomayaṃ || 7 ||


Yaddevāsuravanditaṃ maṇinibhaṃ somārkkatārāgaṇaiḥ

Puṇyāgāṃbujapatrapuṣpabakulair gandhai(!) surair arcitaṃ |

Nityaṃ dhyānasamastadīptakaraṇaṃ kālāgnitejomayaṃ

Taṃ saṃhārakaraṃ namāmi śatataṃ(!) pātālaṣaṣṭhaṃ mukhaṃ || (fol.37v6–9)


Colophon

iti śaṃkarācāryyaviracitaṃ śivastotraṃ samāptaṃ || || (fol. 37v9)



Microfilm Details

Reel No. B 380/02

Date of Filming 17-12-1972

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-08-2011

Bibliography